Go To Mantra

गोमाँ॑ अ॒ग्नेऽवि॑माँ अ॒श्वी य॒ज्ञो नृ॒वत्स॑खा॒ सद॒मिद॑प्रमृ॒ष्यः। इळा॑वाँ ए॒षो अ॑सुर प्र॒जावा॑न्दी॒र्घो र॒यिः पृ॑थुबु॒ध्नः स॒भावा॑न् ॥५॥

English Transliteration

gomām̐ agne vimām̐ aśvī yajño nṛvatsakhā sadam id apramṛṣyaḥ | iḻāvām̐ eṣo asura prajāvān dīrgho rayiḥ pṛthubudhnaḥ sabhāvān ||

Mantra Audio
Pad Path

गोऽमा॑न्। अ॒ग्ने। अवि॑ऽमान्। अ॒श्वी। य॒ज्ञः। नृ॒वत्ऽस॑खा। सद॑म्। इत्। अ॒प्र॒मृ॒ष्यः। इळा॑ऽवान्। ए॒षः। अ॒सु॒र॒। प्र॒जाऽवा॑न्। दी॒र्घः। र॒यिः। पृ॒थु॒ऽबु॒ध्नः। स॒भाऽवा॑न्॥५॥

Rigveda » Mandal:4» Sukta:2» Mantra:5 | Ashtak:3» Adhyay:4» Varga:16» Mantra:5 | Mandal:4» Anuvak:1» Mantra:5


Reads times

SWAMI DAYANAND SARSWATI

अब राजा के विषय को अगले मन्त्र में कहते हैं ॥

Word-Meaning: - हे (असुर) दुष्ट पुरुषों के दूर करनेवाले (अग्ने) विद्वन् पुरुष ! आप (गोमान्) बहुत गौओं और (अविमान्) बहुत भेड़ों से युक्त (अश्वी) बहुत घोड़ोंवाला (यज्ञः) प्राप्त होने योग्य (नृवत्सखा) नायकों से युक्त मनुष्यों में मित्र (इळावान्) बहुत अन्नयुक्त (प्रजावान्) जिसमें बहुत प्रजा विद्यमान ऐसे (पृथुबुध्नः) विस्तारसहित प्रबन्धवाला (सभावान्) उत्तम सभा विद्यमान जिनको ऐसे (अप्रमृष्यः) दूसरों से नहीं दबाने योग्य हैं तथा (एषः) यह (रयिः) धन (दीर्घः) बड़ा हुआ है, वह आप (इत्) ही (सदम्) स्थान को प्राप्त हूजिये ॥५॥
Connotation: - मनुष्यों को वही सभाध्यक्ष करना चाहिये कि जो गौओं, भेड़ों और घोड़ों का पालक और दूसरों से नहीं भय करने और दुष्ट जनों को दूर करनेवाला, अच्छे प्रबन्ध से युक्त तथा प्रजावाला हो ॥५॥
Reads times

SWAMI DAYANAND SARSWATI

अथ राजविषयमाह ॥

Anvay:

हे असुराग्ने ! त्वं गोमानविमानश्वी यज्ञो नृवत्सखेळावान् प्रजावान् पृथुबुध्नः सभावानप्रमृष्योऽस्येष रयिर्दीर्घोऽस्ति स त्वमित्सदमावह ॥५॥

Word-Meaning: - (गोमान्) बह्व्यो गावो विद्यन्ते यस्मिन् सः (अग्ने) विद्वन् (अविमान्) बह्व्योऽवयो विद्यन्ते यस्मिन् सः (अश्वी) बह्वश्वः (यज्ञः) सङ्गन्तव्यः (नृवत्सखा) नृवत्सु नायकयुक्तेषु सुहृत् (सदम्) स्थानम् (इत्) एव (अप्रमृष्यः) परैर्न प्रमर्षणीयः (इळावान्) बह्वन्नयुक्तः (एषः) (असुर) दुष्टानां प्रक्षेप्तः (प्रजावान्) बह्व्यः प्रजा विद्यन्ते यस्मिन् (दीर्घः) विस्तीर्णः (रयिः) धनम् (पृथुबुध्नः) विस्तीर्णः प्रबन्धः (सभावान्) प्रशस्ता सभा विद्यते यस्य ॥५॥
Connotation: - मनुष्यैस्स एव सभाध्यक्षः कर्त्तव्यो यो गोमानविमानश्ववानप्रधर्षितुं योग्यो दुष्टानां दृढप्रबन्धः प्रजावान् भवेत् ॥५॥
Reads times

MATA SAVITA JOSHI

N/A

Word-Meaning: - N/A
Connotation: - जो गाई, लांडगे व घोड्यांचा पालक, दुसऱ्याला न घाबरणारा, दुष्ट लोकांना दूर करणारा उत्तम व्यवस्थापक व प्रजायुक्त असेल त्यालाच माणसांनी सभाध्यक्ष करावे. ॥ ५ ॥